अभि + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यस्पर्धिष्ट
अभ्यस्पर्धिषाताम्
अभ्यस्पर्धिषत
मध्यम
अभ्यस्पर्धिष्ठाः
अभ्यस्पर्धिषाथाम्
अभ्यस्पर्धिढ्वम्
उत्तम
अभ्यस्पर्धिषि
अभ्यस्पर्धिष्वहि
अभ्यस्पर्धिष्महि