अभि + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्लङ्गिष्यते
अभिश्लङ्गिष्येते
अभिश्लङ्गिष्यन्ते
मध्यम
अभिश्लङ्गिष्यसे
अभिश्लङ्गिष्येथे
अभिश्लङ्गिष्यध्वे
उत्तम
अभिश्लङ्गिष्ये
अभिश्लङ्गिष्यावहे
अभिश्लङ्गिष्यामहे