अभि + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्लङ्गिता
अभिश्लङ्गितारौ
अभिश्लङ्गितारः
मध्यम
अभिश्लङ्गितासे
अभिश्लङ्गितासाथे
अभिश्लङ्गिताध्वे
उत्तम
अभिश्लङ्गिताहे
अभिश्लङ्गितास्वहे
अभिश्लङ्गितास्महे