अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिशश्लङ्के
अभिशश्लङ्काते
अभिशश्लङ्किरे
मध्यम
अभिशश्लङ्किषे
अभिशश्लङ्काथे
अभिशश्लङ्किध्वे
उत्तम
अभिशश्लङ्के
अभिशश्लङ्किवहे
अभिशश्लङ्किमहे