अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्कते
अभिश्लङ्केते
अभिश्लङ्कन्ते
मध्यम
अभिश्लङ्कसे
अभिश्लङ्केथे
अभिश्लङ्कध्वे
उत्तम
अभिश्लङ्के
अभिश्लङ्कावहे
अभिश्लङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशश्लङ्के
अभिशश्लङ्काते
अभिशश्लङ्किरे
मध्यम
अभिशश्लङ्किषे
अभिशश्लङ्काथे
अभिशश्लङ्किध्वे
उत्तम
अभिशश्लङ्के
अभिशश्लङ्किवहे
अभिशश्लङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किता
अभिश्लङ्कितारौ
अभिश्लङ्कितारः
मध्यम
अभिश्लङ्कितासे
अभिश्लङ्कितासाथे
अभिश्लङ्किताध्वे
उत्तम
अभिश्लङ्किताहे
अभिश्लङ्कितास्वहे
अभिश्लङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किष्यते
अभिश्लङ्किष्येते
अभिश्लङ्किष्यन्ते
मध्यम
अभिश्लङ्किष्यसे
अभिश्लङ्किष्येथे
अभिश्लङ्किष्यध्वे
उत्तम
अभिश्लङ्किष्ये
अभिश्लङ्किष्यावहे
अभिश्लङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्कताम्
अभिश्लङ्केताम्
अभिश्लङ्कन्ताम्
मध्यम
अभिश्लङ्कस्व
अभिश्लङ्केथाम्
अभिश्लङ्कध्वम्
उत्तम
अभिश्लङ्कै
अभिश्लङ्कावहै
अभिश्लङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्कत
अभ्यश्लङ्केताम्
अभ्यश्लङ्कन्त
मध्यम
अभ्यश्लङ्कथाः
अभ्यश्लङ्केथाम्
अभ्यश्लङ्कध्वम्
उत्तम
अभ्यश्लङ्के
अभ्यश्लङ्कावहि
अभ्यश्लङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्केत
अभिश्लङ्केयाताम्
अभिश्लङ्केरन्
मध्यम
अभिश्लङ्केथाः
अभिश्लङ्केयाथाम्
अभिश्लङ्केध्वम्
उत्तम
अभिश्लङ्केय
अभिश्लङ्केवहि
अभिश्लङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किषीष्ट
अभिश्लङ्किषीयास्ताम्
अभिश्लङ्किषीरन्
मध्यम
अभिश्लङ्किषीष्ठाः
अभिश्लङ्किषीयास्थाम्
अभिश्लङ्किषीध्वम्
उत्तम
अभिश्लङ्किषीय
अभिश्लङ्किषीवहि
अभिश्लङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्किष्ट
अभ्यश्लङ्किषाताम्
अभ्यश्लङ्किषत
मध्यम
अभ्यश्लङ्किष्ठाः
अभ्यश्लङ्किषाथाम्
अभ्यश्लङ्किढ्वम्
उत्तम
अभ्यश्लङ्किषि
अभ्यश्लङ्किष्वहि
अभ्यश्लङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्किष्यत
अभ्यश्लङ्किष्येताम्
अभ्यश्लङ्किष्यन्त
मध्यम
अभ्यश्लङ्किष्यथाः
अभ्यश्लङ्किष्येथाम्
अभ्यश्लङ्किष्यध्वम्
उत्तम
अभ्यश्लङ्किष्ये
अभ्यश्लङ्किष्यावहि
अभ्यश्लङ्किष्यामहि