अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्लङ्केत
अभिश्लङ्केयाताम्
अभिश्लङ्केरन्
मध्यम
अभिश्लङ्केथाः
अभिश्लङ्केयाथाम्
अभिश्लङ्केध्वम्
उत्तम
अभिश्लङ्केय
अभिश्लङ्केवहि
अभिश्लङ्केमहि