अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्लङ्कते
अभिश्लङ्केते
अभिश्लङ्कन्ते
मध्यम
अभिश्लङ्कसे
अभिश्लङ्केथे
अभिश्लङ्कध्वे
उत्तम
अभिश्लङ्के
अभिश्लङ्कावहे
अभिश्लङ्कामहे