अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यश्रङ्किष्यत
अभ्यश्रङ्किष्येताम्
अभ्यश्रङ्किष्यन्त
मध्यम
अभ्यश्रङ्किष्यथाः
अभ्यश्रङ्किष्येथाम्
अभ्यश्रङ्किष्यध्वम्
उत्तम
अभ्यश्रङ्किष्ये
अभ्यश्रङ्किष्यावहि
अभ्यश्रङ्किष्यामहि