अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्कते
अभिश्रङ्केते
अभिश्रङ्कन्ते
मध्यम
अभिश्रङ्कसे
अभिश्रङ्केथे
अभिश्रङ्कध्वे
उत्तम
अभिश्रङ्के
अभिश्रङ्कावहे
अभिश्रङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशश्रङ्के
अभिशश्रङ्काते
अभिशश्रङ्किरे
मध्यम
अभिशश्रङ्किषे
अभिशश्रङ्काथे
अभिशश्रङ्किध्वे
उत्तम
अभिशश्रङ्के
अभिशश्रङ्किवहे
अभिशश्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किता
अभिश्रङ्कितारौ
अभिश्रङ्कितारः
मध्यम
अभिश्रङ्कितासे
अभिश्रङ्कितासाथे
अभिश्रङ्किताध्वे
उत्तम
अभिश्रङ्किताहे
अभिश्रङ्कितास्वहे
अभिश्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किष्यते
अभिश्रङ्किष्येते
अभिश्रङ्किष्यन्ते
मध्यम
अभिश्रङ्किष्यसे
अभिश्रङ्किष्येथे
अभिश्रङ्किष्यध्वे
उत्तम
अभिश्रङ्किष्ये
अभिश्रङ्किष्यावहे
अभिश्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्कताम्
अभिश्रङ्केताम्
अभिश्रङ्कन्ताम्
मध्यम
अभिश्रङ्कस्व
अभिश्रङ्केथाम्
अभिश्रङ्कध्वम्
उत्तम
अभिश्रङ्कै
अभिश्रङ्कावहै
अभिश्रङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्रङ्कत
अभ्यश्रङ्केताम्
अभ्यश्रङ्कन्त
मध्यम
अभ्यश्रङ्कथाः
अभ्यश्रङ्केथाम्
अभ्यश्रङ्कध्वम्
उत्तम
अभ्यश्रङ्के
अभ्यश्रङ्कावहि
अभ्यश्रङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्केत
अभिश्रङ्केयाताम्
अभिश्रङ्केरन्
मध्यम
अभिश्रङ्केथाः
अभिश्रङ्केयाथाम्
अभिश्रङ्केध्वम्
उत्तम
अभिश्रङ्केय
अभिश्रङ्केवहि
अभिश्रङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किषीष्ट
अभिश्रङ्किषीयास्ताम्
अभिश्रङ्किषीरन्
मध्यम
अभिश्रङ्किषीष्ठाः
अभिश्रङ्किषीयास्थाम्
अभिश्रङ्किषीध्वम्
उत्तम
अभिश्रङ्किषीय
अभिश्रङ्किषीवहि
अभिश्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्रङ्किष्ट
अभ्यश्रङ्किषाताम्
अभ्यश्रङ्किषत
मध्यम
अभ्यश्रङ्किष्ठाः
अभ्यश्रङ्किषाथाम्
अभ्यश्रङ्किढ्वम्
उत्तम
अभ्यश्रङ्किषि
अभ्यश्रङ्किष्वहि
अभ्यश्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यश्रङ्किष्यत
अभ्यश्रङ्किष्येताम्
अभ्यश्रङ्किष्यन्त
मध्यम
अभ्यश्रङ्किष्यथाः
अभ्यश्रङ्किष्येथाम्
अभ्यश्रङ्किष्यध्वम्
उत्तम
अभ्यश्रङ्किष्ये
अभ्यश्रङ्किष्यावहि
अभ्यश्रङ्किष्यामहि