अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किष्यते
अभिश्रङ्किष्येते
अभिश्रङ्किष्यन्ते
मध्यम
अभिश्रङ्किष्यसे
अभिश्रङ्किष्येथे
अभिश्रङ्किष्यध्वे
उत्तम
अभिश्रङ्किष्ये
अभिश्रङ्किष्यावहे
अभिश्रङ्किष्यामहे