अभि + शुक् धातुरूपाणि - शुकँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिशोकिता
अभिशोकितारौ
अभिशोकितारः
मध्यम
अभिशोकितासि
अभिशोकितास्थः
अभिशोकितास्थ
उत्तम
अभिशोकितास्मि
अभिशोकितास्वः
अभिशोकितास्मः