अभि + शुक् धातुरूपाणि - शुकँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यशोकीत् / अभ्यशोकीद्
अभ्यशोकिष्टाम्
अभ्यशोकिषुः
मध्यम
अभ्यशोकीः
अभ्यशोकिष्टम्
अभ्यशोकिष्ट
उत्तम
अभ्यशोकिषम्
अभ्यशोकिष्व
अभ्यशोकिष्म