अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खि
अभ्यमुङ्खिषाताम्
अभ्यमुङ्खिषत
मध्यम
अभ्यमुङ्खिष्ठाः
अभ्यमुङ्खिषाथाम्
अभ्यमुङ्खिढ्वम्
उत्तम
अभ्यमुङ्खिषि
अभ्यमुङ्खिष्वहि
अभ्यमुङ्खिष्महि