अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमुङ्ख्यते
अभिमुङ्ख्येते
अभिमुङ्ख्यन्ते
मध्यम
अभिमुङ्ख्यसे
अभिमुङ्ख्येथे
अभिमुङ्ख्यध्वे
उत्तम
अभिमुङ्ख्ये
अभिमुङ्ख्यावहे
अभिमुङ्ख्यामहे