अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खति
अभिमुङ्खतः
अभिमुङ्खन्ति
मध्यम
अभिमुङ्खसि
अभिमुङ्खथः
अभिमुङ्खथ
उत्तम
अभिमुङ्खामि
अभिमुङ्खावः
अभिमुङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुमुङ्ख
अभिमुमुङ्खतुः
अभिमुमुङ्खुः
मध्यम
अभिमुमुङ्खिथ
अभिमुमुङ्खथुः
अभिमुमुङ्ख
उत्तम
अभिमुमुङ्ख
अभिमुमुङ्खिव
अभिमुमुङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिता
अभिमुङ्खितारौ
अभिमुङ्खितारः
मध्यम
अभिमुङ्खितासि
अभिमुङ्खितास्थः
अभिमुङ्खितास्थ
उत्तम
अभिमुङ्खितास्मि
अभिमुङ्खितास्वः
अभिमुङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिष्यति
अभिमुङ्खिष्यतः
अभिमुङ्खिष्यन्ति
मध्यम
अभिमुङ्खिष्यसि
अभिमुङ्खिष्यथः
अभिमुङ्खिष्यथ
उत्तम
अभिमुङ्खिष्यामि
अभिमुङ्खिष्यावः
अभिमुङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खतात् / अभिमुङ्खताद् / अभिमुङ्खतु
अभिमुङ्खताम्
अभिमुङ्खन्तु
मध्यम
अभिमुङ्खतात् / अभिमुङ्खताद् / अभिमुङ्ख
अभिमुङ्खतम्
अभिमुङ्खत
उत्तम
अभिमुङ्खानि
अभिमुङ्खाव
अभिमुङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खत् / अभ्यमुङ्खद्
अभ्यमुङ्खताम्
अभ्यमुङ्खन्
मध्यम
अभ्यमुङ्खः
अभ्यमुङ्खतम्
अभ्यमुङ्खत
उत्तम
अभ्यमुङ्खम्
अभ्यमुङ्खाव
अभ्यमुङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खेत् / अभिमुङ्खेद्
अभिमुङ्खेताम्
अभिमुङ्खेयुः
मध्यम
अभिमुङ्खेः
अभिमुङ्खेतम्
अभिमुङ्खेत
उत्तम
अभिमुङ्खेयम्
अभिमुङ्खेव
अभिमुङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्ख्यात् / अभिमुङ्ख्याद्
अभिमुङ्ख्यास्ताम्
अभिमुङ्ख्यासुः
मध्यम
अभिमुङ्ख्याः
अभिमुङ्ख्यास्तम्
अभिमुङ्ख्यास्त
उत्तम
अभिमुङ्ख्यासम्
अभिमुङ्ख्यास्व
अभिमुङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खीत् / अभ्यमुङ्खीद्
अभ्यमुङ्खिष्टाम्
अभ्यमुङ्खिषुः
मध्यम
अभ्यमुङ्खीः
अभ्यमुङ्खिष्टम्
अभ्यमुङ्खिष्ट
उत्तम
अभ्यमुङ्खिषम्
अभ्यमुङ्खिष्व
अभ्यमुङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खिष्यत् / अभ्यमुङ्खिष्यद्
अभ्यमुङ्खिष्यताम्
अभ्यमुङ्खिष्यन्
मध्यम
अभ्यमुङ्खिष्यः
अभ्यमुङ्खिष्यतम्
अभ्यमुङ्खिष्यत
उत्तम
अभ्यमुङ्खिष्यम्
अभ्यमुङ्खिष्याव
अभ्यमुङ्खिष्याम