अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिता
अभिमुङ्खितारौ
अभिमुङ्खितारः
मध्यम
अभिमुङ्खितासि
अभिमुङ्खितास्थः
अभिमुङ्खितास्थ
उत्तम
अभिमुङ्खितास्मि
अभिमुङ्खितास्वः
अभिमुङ्खितास्मः