अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमुमुङ्ख
अभिमुमुङ्खतुः
अभिमुमुङ्खुः
मध्यम
अभिमुमुङ्खिथ
अभिमुमुङ्खथुः
अभिमुमुङ्ख
उत्तम
अभिमुमुङ्ख
अभिमुमुङ्खिव
अभिमुमुङ्खिम