अभि + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमन्दत
अभ्यमन्देताम्
अभ्यमन्दन्त
मध्यम
अभ्यमन्दथाः
अभ्यमन्देथाम्
अभ्यमन्दध्वम्
उत्तम
अभ्यमन्दे
अभ्यमन्दावहि
अभ्यमन्दामहि