अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमङ्क्येत
अभिमङ्क्येयाताम्
अभिमङ्क्येरन्
मध्यम
अभिमङ्क्येथाः
अभिमङ्क्येयाथाम्
अभिमङ्क्येध्वम्
उत्तम
अभिमङ्क्येय
अभिमङ्क्येवहि
अभिमङ्क्येमहि