अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमङ्किष्यत
अभ्यमङ्किष्येताम्
अभ्यमङ्किष्यन्त
मध्यम
अभ्यमङ्किष्यथाः
अभ्यमङ्किष्येथाम्
अभ्यमङ्किष्यध्वम्
उत्तम
अभ्यमङ्किष्ये
अभ्यमङ्किष्यावहि
अभ्यमङ्किष्यामहि