अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमङ्केत
अभिमङ्केयाताम्
अभिमङ्केरन्
मध्यम
अभिमङ्केथाः
अभिमङ्केयाथाम्
अभिमङ्केध्वम्
उत्तम
अभिमङ्केय
अभिमङ्केवहि
अभिमङ्केमहि