अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमङ्कत
अभ्यमङ्केताम्
अभ्यमङ्कन्त
मध्यम
अभ्यमङ्कथाः
अभ्यमङ्केथाम्
अभ्यमङ्कध्वम्
उत्तम
अभ्यमङ्के
अभ्यमङ्कावहि
अभ्यमङ्कामहि