अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमङ्किषीष्ट
अभिमङ्किषीयास्ताम्
अभिमङ्किषीरन्
मध्यम
अभिमङ्किषीष्ठाः
अभिमङ्किषीयास्थाम्
अभिमङ्किषीध्वम्
उत्तम
अभिमङ्किषीय
अभिमङ्किषीवहि
अभिमङ्किषीमहि