अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमखिता
अभिमखितारौ
अभिमखितारः
मध्यम
अभिमखितासे
अभिमखितासाथे
अभिमखिताध्वे
उत्तम
अभिमखिताहे
अभिमखितास्वहे
अभिमखितास्महे