अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमखिषीष्ट
अभिमखिषीयास्ताम्
अभिमखिषीरन्
मध्यम
अभिमखिषीष्ठाः
अभिमखिषीयास्थाम्
अभिमखिषीध्वम्
उत्तम
अभिमखिषीय
अभिमखिषीवहि
अभिमखिषीमहि