अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिमखिष्यति
अभिमखिष्यतः
अभिमखिष्यन्ति
मध्यम
अभिमखिष्यसि
अभिमखिष्यथः
अभिमखिष्यथ
उत्तम
अभिमखिष्यामि
अभिमखिष्यावः
अभिमखिष्यामः