अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमाखीत् / अभ्यमाखीद् / अभ्यमखीत् / अभ्यमखीद्
अभ्यमाखिष्टाम् / अभ्यमखिष्टाम्
अभ्यमाखिषुः / अभ्यमखिषुः
मध्यम
अभ्यमाखीः / अभ्यमखीः
अभ्यमाखिष्टम् / अभ्यमखिष्टम्
अभ्यमाखिष्ट / अभ्यमखिष्ट
उत्तम
अभ्यमाखिषम् / अभ्यमखिषम्
अभ्यमाखिष्व / अभ्यमखिष्व
अभ्यमाखिष्म / अभ्यमखिष्म