अभि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यमखत् / अभ्यमखद्
अभ्यमखताम्
अभ्यमखन्
मध्यम
अभ्यमखः
अभ्यमखतम्
अभ्यमखत
उत्तम
अभ्यमखम्
अभ्यमखाव
अभ्यमखाम