अभि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघते
अभिध्राघेते
अभिध्राघन्ते
मध्यम
अभिध्राघसे
अभिध्राघेथे
अभिध्राघध्वे
उत्तम
अभिध्राघे
अभिध्राघावहे
अभिध्राघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदध्राघे
अभिदध्राघाते
अभिदध्राघिरे
मध्यम
अभिदध्राघिषे
अभिदध्राघाथे
अभिदध्राघिध्वे
उत्तम
अभिदध्राघे
अभिदध्राघिवहे
अभिदध्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघिता
अभिध्राघितारौ
अभिध्राघितारः
मध्यम
अभिध्राघितासे
अभिध्राघितासाथे
अभिध्राघिताध्वे
उत्तम
अभिध्राघिताहे
अभिध्राघितास्वहे
अभिध्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघिष्यते
अभिध्राघिष्येते
अभिध्राघिष्यन्ते
मध्यम
अभिध्राघिष्यसे
अभिध्राघिष्येथे
अभिध्राघिष्यध्वे
उत्तम
अभिध्राघिष्ये
अभिध्राघिष्यावहे
अभिध्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघताम्
अभिध्राघेताम्
अभिध्राघन्ताम्
मध्यम
अभिध्राघस्व
अभिध्राघेथाम्
अभिध्राघध्वम्
उत्तम
अभिध्राघै
अभिध्राघावहै
अभिध्राघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघत
अभ्यध्राघेताम्
अभ्यध्राघन्त
मध्यम
अभ्यध्राघथाः
अभ्यध्राघेथाम्
अभ्यध्राघध्वम्
उत्तम
अभ्यध्राघे
अभ्यध्राघावहि
अभ्यध्राघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघेत
अभिध्राघेयाताम्
अभिध्राघेरन्
मध्यम
अभिध्राघेथाः
अभिध्राघेयाथाम्
अभिध्राघेध्वम्
उत्तम
अभिध्राघेय
अभिध्राघेवहि
अभिध्राघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिध्राघिषीष्ट
अभिध्राघिषीयास्ताम्
अभिध्राघिषीरन्
मध्यम
अभिध्राघिषीष्ठाः
अभिध्राघिषीयास्थाम्
अभिध्राघिषीध्वम्
उत्तम
अभिध्राघिषीय
अभिध्राघिषीवहि
अभिध्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघिष्ट
अभ्यध्राघिषाताम्
अभ्यध्राघिषत
मध्यम
अभ्यध्राघिष्ठाः
अभ्यध्राघिषाथाम्
अभ्यध्राघिढ्वम्
उत्तम
अभ्यध्राघिषि
अभ्यध्राघिष्वहि
अभ्यध्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यध्राघिष्यत
अभ्यध्राघिष्येताम्
अभ्यध्राघिष्यन्त
मध्यम
अभ्यध्राघिष्यथाः
अभ्यध्राघिष्येथाम्
अभ्यध्राघिष्यध्वम्
उत्तम
अभ्यध्राघिष्ये
अभ्यध्राघिष्यावहि
अभ्यध्राघिष्यामहि