अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्येत
अभित्वङ्ग्येयाताम्
अभित्वङ्ग्येरन्
मध्यम
अभित्वङ्ग्येथाः
अभित्वङ्ग्येयाथाम्
अभित्वङ्ग्येध्वम्
उत्तम
अभित्वङ्ग्येय
अभित्वङ्ग्येवहि
अभित्वङ्ग्येमहि