अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिता
अभित्वङ्गितारौ
अभित्वङ्गितारः
मध्यम
अभित्वङ्गितासे
अभित्वङ्गितासाथे
अभित्वङ्गिताध्वे
उत्तम
अभित्वङ्गिताहे
अभित्वङ्गितास्वहे
अभित्वङ्गितास्महे