अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितत्वङ्गे
अभितत्वङ्गाते
अभितत्वङ्गिरे
मध्यम
अभितत्वङ्गिषे
अभितत्वङ्गाथे
अभितत्वङ्गिध्वे
उत्तम
अभितत्वङ्गे
अभितत्वङ्गिवहे
अभितत्वङ्गिमहे