अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्यते
अभित्वङ्ग्येते
अभित्वङ्ग्यन्ते
मध्यम
अभित्वङ्ग्यसे
अभित्वङ्ग्येथे
अभित्वङ्ग्यध्वे
उत्तम
अभित्वङ्ग्ये
अभित्वङ्ग्यावहे
अभित्वङ्ग्यामहे