अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गति
अभित्वङ्गतः
अभित्वङ्गन्ति
मध्यम
अभित्वङ्गसि
अभित्वङ्गथः
अभित्वङ्गथ
उत्तम
अभित्वङ्गामि
अभित्वङ्गावः
अभित्वङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितत्वङ्ग
अभितत्वङ्गतुः
अभितत्वङ्गुः
मध्यम
अभितत्वङ्गिथ
अभितत्वङ्गथुः
अभितत्वङ्ग
उत्तम
अभितत्वङ्ग
अभितत्वङ्गिव
अभितत्वङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिता
अभित्वङ्गितारौ
अभित्वङ्गितारः
मध्यम
अभित्वङ्गितासि
अभित्वङ्गितास्थः
अभित्वङ्गितास्थ
उत्तम
अभित्वङ्गितास्मि
अभित्वङ्गितास्वः
अभित्वङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिष्यति
अभित्वङ्गिष्यतः
अभित्वङ्गिष्यन्ति
मध्यम
अभित्वङ्गिष्यसि
अभित्वङ्गिष्यथः
अभित्वङ्गिष्यथ
उत्तम
अभित्वङ्गिष्यामि
अभित्वङ्गिष्यावः
अभित्वङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्गतु
अभित्वङ्गताम्
अभित्वङ्गन्तु
मध्यम
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्ग
अभित्वङ्गतम्
अभित्वङ्गत
उत्तम
अभित्वङ्गानि
अभित्वङ्गाव
अभित्वङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गत् / अभ्यत्वङ्गद्
अभ्यत्वङ्गताम्
अभ्यत्वङ्गन्
मध्यम
अभ्यत्वङ्गः
अभ्यत्वङ्गतम्
अभ्यत्वङ्गत
उत्तम
अभ्यत्वङ्गम्
अभ्यत्वङ्गाव
अभ्यत्वङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गेत् / अभित्वङ्गेद्
अभित्वङ्गेताम्
अभित्वङ्गेयुः
मध्यम
अभित्वङ्गेः
अभित्वङ्गेतम्
अभित्वङ्गेत
उत्तम
अभित्वङ्गेयम्
अभित्वङ्गेव
अभित्वङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्यात् / अभित्वङ्ग्याद्
अभित्वङ्ग्यास्ताम्
अभित्वङ्ग्यासुः
मध्यम
अभित्वङ्ग्याः
अभित्वङ्ग्यास्तम्
अभित्वङ्ग्यास्त
उत्तम
अभित्वङ्ग्यासम्
अभित्वङ्ग्यास्व
अभित्वङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गीत् / अभ्यत्वङ्गीद्
अभ्यत्वङ्गिष्टाम्
अभ्यत्वङ्गिषुः
मध्यम
अभ्यत्वङ्गीः
अभ्यत्वङ्गिष्टम्
अभ्यत्वङ्गिष्ट
उत्तम
अभ्यत्वङ्गिषम्
अभ्यत्वङ्गिष्व
अभ्यत्वङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गिष्यत् / अभ्यत्वङ्गिष्यद्
अभ्यत्वङ्गिष्यताम्
अभ्यत्वङ्गिष्यन्
मध्यम
अभ्यत्वङ्गिष्यः
अभ्यत्वङ्गिष्यतम्
अभ्यत्वङ्गिष्यत
उत्तम
अभ्यत्वङ्गिष्यम्
अभ्यत्वङ्गिष्याव
अभ्यत्वङ्गिष्याम