अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्गेत् / अभित्वङ्गेद्
अभित्वङ्गेताम्
अभित्वङ्गेयुः
मध्यम
अभित्वङ्गेः
अभित्वङ्गेतम्
अभित्वङ्गेत
उत्तम
अभित्वङ्गेयम्
अभित्वङ्गेव
अभित्वङ्गेम