अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्गतु
अभित्वङ्गताम्
अभित्वङ्गन्तु
मध्यम
अभित्वङ्गतात् / अभित्वङ्गताद् / अभित्वङ्ग
अभित्वङ्गतम्
अभित्वङ्गत
उत्तम
अभित्वङ्गानि
अभित्वङ्गाव
अभित्वङ्गाम