अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिता
अभित्वङ्गितारौ
अभित्वङ्गितारः
मध्यम
अभित्वङ्गितासि
अभित्वङ्गितास्थः
अभित्वङ्गितास्थ
उत्तम
अभित्वङ्गितास्मि
अभित्वङ्गितास्वः
अभित्वङ्गितास्मः