अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गीत् / अभ्यत्वङ्गीद्
अभ्यत्वङ्गिष्टाम्
अभ्यत्वङ्गिषुः
मध्यम
अभ्यत्वङ्गीः
अभ्यत्वङ्गिष्टम्
अभ्यत्वङ्गिष्ट
उत्तम
अभ्यत्वङ्गिषम्
अभ्यत्वङ्गिष्व
अभ्यत्वङ्गिष्म