अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितत्वङ्ग
अभितत्वङ्गतुः
अभितत्वङ्गुः
मध्यम
अभितत्वङ्गिथ
अभितत्वङ्गथुः
अभितत्वङ्ग
उत्तम
अभितत्वङ्ग
अभितत्वङ्गिव
अभितत्वङ्गिम