अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभित्वङ्गति
अभित्वङ्गतः
अभित्वङ्गन्ति
मध्यम
अभित्वङ्गसि
अभित्वङ्गथः
अभित्वङ्गथ
उत्तम
अभित्वङ्गामि
अभित्वङ्गावः
अभित्वङ्गामः