अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गत् / अभ्यत्वङ्गद्
अभ्यत्वङ्गताम्
अभ्यत्वङ्गन्
मध्यम
अभ्यत्वङ्गः
अभ्यत्वङ्गतम्
अभ्यत्वङ्गत
उत्तम
अभ्यत्वङ्गम्
अभ्यत्वङ्गाव
अभ्यत्वङ्गाम