अभि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दि
अभ्यत्रन्दिषाताम्
अभ्यत्रन्दिषत
मध्यम
अभ्यत्रन्दिष्ठाः
अभ्यत्रन्दिषाथाम्
अभ्यत्रन्दिढ्वम्
उत्तम
अभ्यत्रन्दिषि
अभ्यत्रन्दिष्वहि
अभ्यत्रन्दिष्महि