अभि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितत्रन्दे
अभितत्रन्दाते
अभितत्रन्दिरे
मध्यम
अभितत्रन्दिषे
अभितत्रन्दाथे
अभितत्रन्दिध्वे
उत्तम
अभितत्रन्दे
अभितत्रन्दिवहे
अभितत्रन्दिमहे