अभि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दति
अभित्रन्दतः
अभित्रन्दन्ति
मध्यम
अभित्रन्दसि
अभित्रन्दथः
अभित्रन्दथ
उत्तम
अभित्रन्दामि
अभित्रन्दावः
अभित्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितत्रन्द
अभितत्रन्दतुः
अभितत्रन्दुः
मध्यम
अभितत्रन्दिथ
अभितत्रन्दथुः
अभितत्रन्द
उत्तम
अभितत्रन्द
अभितत्रन्दिव
अभितत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दिता
अभित्रन्दितारौ
अभित्रन्दितारः
मध्यम
अभित्रन्दितासि
अभित्रन्दितास्थः
अभित्रन्दितास्थ
उत्तम
अभित्रन्दितास्मि
अभित्रन्दितास्वः
अभित्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दिष्यति
अभित्रन्दिष्यतः
अभित्रन्दिष्यन्ति
मध्यम
अभित्रन्दिष्यसि
अभित्रन्दिष्यथः
अभित्रन्दिष्यथ
उत्तम
अभित्रन्दिष्यामि
अभित्रन्दिष्यावः
अभित्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्दतु
अभित्रन्दताम्
अभित्रन्दन्तु
मध्यम
अभित्रन्दतात् / अभित्रन्दताद् / अभित्रन्द
अभित्रन्दतम्
अभित्रन्दत
उत्तम
अभित्रन्दानि
अभित्रन्दाव
अभित्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दत् / अभ्यत्रन्दद्
अभ्यत्रन्दताम्
अभ्यत्रन्दन्
मध्यम
अभ्यत्रन्दः
अभ्यत्रन्दतम्
अभ्यत्रन्दत
उत्तम
अभ्यत्रन्दम्
अभ्यत्रन्दाव
अभ्यत्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्देत् / अभित्रन्देद्
अभित्रन्देताम्
अभित्रन्देयुः
मध्यम
अभित्रन्देः
अभित्रन्देतम्
अभित्रन्देत
उत्तम
अभित्रन्देयम्
अभित्रन्देव
अभित्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्द्यात् / अभित्रन्द्याद्
अभित्रन्द्यास्ताम्
अभित्रन्द्यासुः
मध्यम
अभित्रन्द्याः
अभित्रन्द्यास्तम्
अभित्रन्द्यास्त
उत्तम
अभित्रन्द्यासम्
अभित्रन्द्यास्व
अभित्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दीत् / अभ्यत्रन्दीद्
अभ्यत्रन्दिष्टाम्
अभ्यत्रन्दिषुः
मध्यम
अभ्यत्रन्दीः
अभ्यत्रन्दिष्टम्
अभ्यत्रन्दिष्ट
उत्तम
अभ्यत्रन्दिषम्
अभ्यत्रन्दिष्व
अभ्यत्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दिष्यत् / अभ्यत्रन्दिष्यद्
अभ्यत्रन्दिष्यताम्
अभ्यत्रन्दिष्यन्
मध्यम
अभ्यत्रन्दिष्यः
अभ्यत्रन्दिष्यतम्
अभ्यत्रन्दिष्यत
उत्तम
अभ्यत्रन्दिष्यम्
अभ्यत्रन्दिष्याव
अभ्यत्रन्दिष्याम