अभि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितत्रन्द
अभितत्रन्दतुः
अभितत्रन्दुः
मध्यम
अभितत्रन्दिथ
अभितत्रन्दथुः
अभितत्रन्द
उत्तम
अभितत्रन्द
अभितत्रन्दिव
अभितत्रन्दिम