अभि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यत्राखि
अभ्यत्रखिषाताम्
अभ्यत्रखिषत
मध्यम
अभ्यत्रखिष्ठाः
अभ्यत्रखिषाथाम्
अभ्यत्रखिढ्वम्
उत्तम
अभ्यत्रखिषि
अभ्यत्रखिष्वहि
अभ्यत्रखिष्महि