अभि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितत्राख
अभितत्रखतुः
अभितत्रखुः
मध्यम
अभितत्रखिथ
अभितत्रखथुः
अभितत्रख
उत्तम
अभितत्रख / अभितत्राख
अभितत्रखिव
अभितत्रखिम