अभि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यत्रखत् / अभ्यत्रखद्
अभ्यत्रखताम्
अभ्यत्रखन्
मध्यम
अभ्यत्रखः
अभ्यत्रखतम्
अभ्यत्रखत
उत्तम
अभ्यत्रखम्
अभ्यत्रखाव
अभ्यत्रखाम