अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीक्येत
अभिटीक्येयाताम्
अभिटीक्येरन्
मध्यम
अभिटीक्येथाः
अभिटीक्येयाथाम्
अभिटीक्येध्वम्
उत्तम
अभिटीक्येय
अभिटीक्येवहि
अभिटीक्येमहि