अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिटीक्यताम्
अभिटीक्येताम्
अभिटीक्यन्ताम्
मध्यम
अभिटीक्यस्व
अभिटीक्येथाम्
अभिटीक्यध्वम्
उत्तम
अभिटीक्यै
अभिटीक्यावहै
अभिटीक्यामहै